B 81-28 Bhagavadgītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 81/28
Title: Bhagavadgītā
Dimensions: 28.5 x 13 cm x 140 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3269
Remarks:


Reel No. B 81-28 Inventory No. 7034

Title Śrīmadbhagavadgītāśāṅkarabhāṣya

Author Śaṅkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.5 x 13.0 cm

Folios 140

Lines per Folio 12

Foliation figures in the upper left-hand margin under the abbreviation gī. śaṃ. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/3269

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīkṛṣṇaḥ sahāyaḥ

nārāyaṇaḥ paro vyaktād aṃḍam avyaktasaṃbhavaṃ

aṃḍasyāṃtas tv ime lokāḥ saptadvīpā ca medinī 1

sa bhagavā(2)n sṛṣṭvedaṃ jagat tasya sthitiṃ cikīrṣur marīcyādin agre sṛṣṭvā prajāpatīn pravṛttilakṣaṇaṃ dharmaṃ grāhayāmāsa vedoktaṃ || (fol. 1v1–2)

End

yatra yasmin pakṣe yogeśvaraḥ sarvayogānām īśvaraḥ sarvayogeśvaraḥ tatprabhavatvāt sarvayogabīja(8)sya kṛṣṇo yatra pārtho yasmin pakṣe dhanurdharaḥ gāṃḍīvadhanvā tatra śrīḥ tasmin pāṃḍavānāṃ pakṣe vija(9)yaḥ tatraiva bhūtiḥ śriyo viśeṣavistāraḥ dhruvā ʼvyabhicāriṇī nītir naya ity evaṃ matir mameti 78 (fol. 140v7–9)

Colophon

iti śrīgoviṃdabhagavatpūjyapādaśiṣyapādaśiṣyasya (!) paramahaṃsaparivrājakācāryaśrīmatśaṃkarabhaga (!) -/// (fol. 140v10)

Microfilm Details

Reel No. B 81/28

Exposures 143

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-12-2006

Bibliography